Declension table of ?dvārabandhāvaraṇā

Deva

FeminineSingularDualPlural
Nominativedvārabandhāvaraṇā dvārabandhāvaraṇe dvārabandhāvaraṇāḥ
Vocativedvārabandhāvaraṇe dvārabandhāvaraṇe dvārabandhāvaraṇāḥ
Accusativedvārabandhāvaraṇām dvārabandhāvaraṇe dvārabandhāvaraṇāḥ
Instrumentaldvārabandhāvaraṇayā dvārabandhāvaraṇābhyām dvārabandhāvaraṇābhiḥ
Dativedvārabandhāvaraṇāyai dvārabandhāvaraṇābhyām dvārabandhāvaraṇābhyaḥ
Ablativedvārabandhāvaraṇāyāḥ dvārabandhāvaraṇābhyām dvārabandhāvaraṇābhyaḥ
Genitivedvārabandhāvaraṇāyāḥ dvārabandhāvaraṇayoḥ dvārabandhāvaraṇānām
Locativedvārabandhāvaraṇāyām dvārabandhāvaraṇayoḥ dvārabandhāvaraṇāsu

Adverb -dvārabandhāvaraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria