Declension table of ?dvārabandhāvaraṇa

Deva

MasculineSingularDualPlural
Nominativedvārabandhāvaraṇaḥ dvārabandhāvaraṇau dvārabandhāvaraṇāḥ
Vocativedvārabandhāvaraṇa dvārabandhāvaraṇau dvārabandhāvaraṇāḥ
Accusativedvārabandhāvaraṇam dvārabandhāvaraṇau dvārabandhāvaraṇān
Instrumentaldvārabandhāvaraṇena dvārabandhāvaraṇābhyām dvārabandhāvaraṇaiḥ dvārabandhāvaraṇebhiḥ
Dativedvārabandhāvaraṇāya dvārabandhāvaraṇābhyām dvārabandhāvaraṇebhyaḥ
Ablativedvārabandhāvaraṇāt dvārabandhāvaraṇābhyām dvārabandhāvaraṇebhyaḥ
Genitivedvārabandhāvaraṇasya dvārabandhāvaraṇayoḥ dvārabandhāvaraṇānām
Locativedvārabandhāvaraṇe dvārabandhāvaraṇayoḥ dvārabandhāvaraṇeṣu

Compound dvārabandhāvaraṇa -

Adverb -dvārabandhāvaraṇam -dvārabandhāvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria