Declension table of ?dvārabāhu

Deva

MasculineSingularDualPlural
Nominativedvārabāhuḥ dvārabāhū dvārabāhavaḥ
Vocativedvārabāho dvārabāhū dvārabāhavaḥ
Accusativedvārabāhum dvārabāhū dvārabāhūn
Instrumentaldvārabāhuṇā dvārabāhubhyām dvārabāhubhiḥ
Dativedvārabāhave dvārabāhubhyām dvārabāhubhyaḥ
Ablativedvārabāhoḥ dvārabāhubhyām dvārabāhubhyaḥ
Genitivedvārabāhoḥ dvārabāhvoḥ dvārabāhūṇām
Locativedvārabāhau dvārabāhvoḥ dvārabāhuṣu

Compound dvārabāhu -

Adverb -dvārabāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria