Declension table of ?dvārāvatī

Deva

FeminineSingularDualPlural
Nominativedvārāvatī dvārāvatyau dvārāvatyaḥ
Vocativedvārāvati dvārāvatyau dvārāvatyaḥ
Accusativedvārāvatīm dvārāvatyau dvārāvatīḥ
Instrumentaldvārāvatyā dvārāvatībhyām dvārāvatībhiḥ
Dativedvārāvatyai dvārāvatībhyām dvārāvatībhyaḥ
Ablativedvārāvatyāḥ dvārāvatībhyām dvārāvatībhyaḥ
Genitivedvārāvatyāḥ dvārāvatyoḥ dvārāvatīnām
Locativedvārāvatyām dvārāvatyoḥ dvārāvatīṣu

Compound dvārāvati - dvārāvatī -

Adverb -dvārāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria