Declension table of ?dvārādhipa

Deva

MasculineSingularDualPlural
Nominativedvārādhipaḥ dvārādhipau dvārādhipāḥ
Vocativedvārādhipa dvārādhipau dvārādhipāḥ
Accusativedvārādhipam dvārādhipau dvārādhipān
Instrumentaldvārādhipena dvārādhipābhyām dvārādhipaiḥ dvārādhipebhiḥ
Dativedvārādhipāya dvārādhipābhyām dvārādhipebhyaḥ
Ablativedvārādhipāt dvārādhipābhyām dvārādhipebhyaḥ
Genitivedvārādhipasya dvārādhipayoḥ dvārādhipānām
Locativedvārādhipe dvārādhipayoḥ dvārādhipeṣu

Compound dvārādhipa -

Adverb -dvārādhipam -dvārādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria