Declension table of ?dvāpañcāśadakṣara

Deva

NeuterSingularDualPlural
Nominativedvāpañcāśadakṣaram dvāpañcāśadakṣare dvāpañcāśadakṣarāṇi
Vocativedvāpañcāśadakṣara dvāpañcāśadakṣare dvāpañcāśadakṣarāṇi
Accusativedvāpañcāśadakṣaram dvāpañcāśadakṣare dvāpañcāśadakṣarāṇi
Instrumentaldvāpañcāśadakṣareṇa dvāpañcāśadakṣarābhyām dvāpañcāśadakṣaraiḥ
Dativedvāpañcāśadakṣarāya dvāpañcāśadakṣarābhyām dvāpañcāśadakṣarebhyaḥ
Ablativedvāpañcāśadakṣarāt dvāpañcāśadakṣarābhyām dvāpañcāśadakṣarebhyaḥ
Genitivedvāpañcāśadakṣarasya dvāpañcāśadakṣarayoḥ dvāpañcāśadakṣarāṇām
Locativedvāpañcāśadakṣare dvāpañcāśadakṣarayoḥ dvāpañcāśadakṣareṣu

Compound dvāpañcāśadakṣara -

Adverb -dvāpañcāśadakṣaram -dvāpañcāśadakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria