Declension table of dvāpañcāśa

Deva

MasculineSingularDualPlural
Nominativedvāpañcāśaḥ dvāpañcāśau dvāpañcāśāḥ
Vocativedvāpañcāśa dvāpañcāśau dvāpañcāśāḥ
Accusativedvāpañcāśam dvāpañcāśau dvāpañcāśān
Instrumentaldvāpañcāśena dvāpañcāśābhyām dvāpañcāśaiḥ dvāpañcāśebhiḥ
Dativedvāpañcāśāya dvāpañcāśābhyām dvāpañcāśebhyaḥ
Ablativedvāpañcāśāt dvāpañcāśābhyām dvāpañcāśebhyaḥ
Genitivedvāpañcāśasya dvāpañcāśayoḥ dvāpañcāśānām
Locativedvāpañcāśe dvāpañcāśayoḥ dvāpañcāśeṣu

Compound dvāpañcāśa -

Adverb -dvāpañcāśam -dvāpañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria