Declension table of dvāpara

Deva

MasculineSingularDualPlural
Nominativedvāparaḥ dvāparau dvāparāḥ
Vocativedvāpara dvāparau dvāparāḥ
Accusativedvāparam dvāparau dvāparān
Instrumentaldvāpareṇa dvāparābhyām dvāparaiḥ dvāparebhiḥ
Dativedvāparāya dvāparābhyām dvāparebhyaḥ
Ablativedvāparāt dvāparābhyām dvāparebhyaḥ
Genitivedvāparasya dvāparayoḥ dvāparāṇām
Locativedvāpare dvāparayoḥ dvāpareṣu

Compound dvāpara -

Adverb -dvāparam -dvāparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria