Declension table of dvānavata

Deva

NeuterSingularDualPlural
Nominativedvānavatam dvānavate dvānavatāni
Vocativedvānavata dvānavate dvānavatāni
Accusativedvānavatam dvānavate dvānavatāni
Instrumentaldvānavatena dvānavatābhyām dvānavataiḥ
Dativedvānavatāya dvānavatābhyām dvānavatebhyaḥ
Ablativedvānavatāt dvānavatābhyām dvānavatebhyaḥ
Genitivedvānavatasya dvānavatayoḥ dvānavatānām
Locativedvānavate dvānavatayoḥ dvānavateṣu

Compound dvānavata -

Adverb -dvānavatam -dvānavatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria