Declension table of ?dvādaśodyāma

Deva

NeuterSingularDualPlural
Nominativedvādaśodyāmam dvādaśodyāme dvādaśodyāmāni
Vocativedvādaśodyāma dvādaśodyāme dvādaśodyāmāni
Accusativedvādaśodyāmam dvādaśodyāme dvādaśodyāmāni
Instrumentaldvādaśodyāmena dvādaśodyāmābhyām dvādaśodyāmaiḥ
Dativedvādaśodyāmāya dvādaśodyāmābhyām dvādaśodyāmebhyaḥ
Ablativedvādaśodyāmāt dvādaśodyāmābhyām dvādaśodyāmebhyaḥ
Genitivedvādaśodyāmasya dvādaśodyāmayoḥ dvādaśodyāmānām
Locativedvādaśodyāme dvādaśodyāmayoḥ dvādaśodyāmeṣu

Compound dvādaśodyāma -

Adverb -dvādaśodyāmam -dvādaśodyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria