Declension table of ?dvādaśinī

Deva

FeminineSingularDualPlural
Nominativedvādaśinī dvādaśinyau dvādaśinyaḥ
Vocativedvādaśini dvādaśinyau dvādaśinyaḥ
Accusativedvādaśinīm dvādaśinyau dvādaśinīḥ
Instrumentaldvādaśinyā dvādaśinībhyām dvādaśinībhiḥ
Dativedvādaśinyai dvādaśinībhyām dvādaśinībhyaḥ
Ablativedvādaśinyāḥ dvādaśinībhyām dvādaśinībhyaḥ
Genitivedvādaśinyāḥ dvādaśinyoḥ dvādaśinīnām
Locativedvādaśinyām dvādaśinyoḥ dvādaśinīṣu

Compound dvādaśini - dvādaśinī -

Adverb -dvādaśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria