Declension table of ?dvādaśin

Deva

NeuterSingularDualPlural
Nominativedvādaśi dvādaśinī dvādaśīni
Vocativedvādaśin dvādaśi dvādaśinī dvādaśīni
Accusativedvādaśi dvādaśinī dvādaśīni
Instrumentaldvādaśinā dvādaśibhyām dvādaśibhiḥ
Dativedvādaśine dvādaśibhyām dvādaśibhyaḥ
Ablativedvādaśinaḥ dvādaśibhyām dvādaśibhyaḥ
Genitivedvādaśinaḥ dvādaśinoḥ dvādaśinām
Locativedvādaśini dvādaśinoḥ dvādaśiṣu

Compound dvādaśi -

Adverb -dvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria