Declension table of ?dvādaśin

Deva

MasculineSingularDualPlural
Nominativedvādaśī dvādaśinau dvādaśinaḥ
Vocativedvādaśin dvādaśinau dvādaśinaḥ
Accusativedvādaśinam dvādaśinau dvādaśinaḥ
Instrumentaldvādaśinā dvādaśibhyām dvādaśibhiḥ
Dativedvādaśine dvādaśibhyām dvādaśibhyaḥ
Ablativedvādaśinaḥ dvādaśibhyām dvādaśibhyaḥ
Genitivedvādaśinaḥ dvādaśinoḥ dvādaśinām
Locativedvādaśini dvādaśinoḥ dvādaśiṣu

Compound dvādaśi -

Adverb -dvādaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria