Declension table of ?dvādaśikā

Deva

FeminineSingularDualPlural
Nominativedvādaśikā dvādaśike dvādaśikāḥ
Vocativedvādaśike dvādaśike dvādaśikāḥ
Accusativedvādaśikām dvādaśike dvādaśikāḥ
Instrumentaldvādaśikayā dvādaśikābhyām dvādaśikābhiḥ
Dativedvādaśikāyai dvādaśikābhyām dvādaśikābhyaḥ
Ablativedvādaśikāyāḥ dvādaśikābhyām dvādaśikābhyaḥ
Genitivedvādaśikāyāḥ dvādaśikayoḥ dvādaśikānām
Locativedvādaśikāyām dvādaśikayoḥ dvādaśikāsu

Adverb -dvādaśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria