Declension table of ?dvādaśika

Deva

NeuterSingularDualPlural
Nominativedvādaśikam dvādaśike dvādaśikāni
Vocativedvādaśika dvādaśike dvādaśikāni
Accusativedvādaśikam dvādaśike dvādaśikāni
Instrumentaldvādaśikena dvādaśikābhyām dvādaśikaiḥ
Dativedvādaśikāya dvādaśikābhyām dvādaśikebhyaḥ
Ablativedvādaśikāt dvādaśikābhyām dvādaśikebhyaḥ
Genitivedvādaśikasya dvādaśikayoḥ dvādaśikānām
Locativedvādaśike dvādaśikayoḥ dvādaśikeṣu

Compound dvādaśika -

Adverb -dvādaśikam -dvādaśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria