Declension table of ?dvādaśika

Deva

MasculineSingularDualPlural
Nominativedvādaśikaḥ dvādaśikau dvādaśikāḥ
Vocativedvādaśika dvādaśikau dvādaśikāḥ
Accusativedvādaśikam dvādaśikau dvādaśikān
Instrumentaldvādaśikena dvādaśikābhyām dvādaśikaiḥ dvādaśikebhiḥ
Dativedvādaśikāya dvādaśikābhyām dvādaśikebhyaḥ
Ablativedvādaśikāt dvādaśikābhyām dvādaśikebhyaḥ
Genitivedvādaśikasya dvādaśikayoḥ dvādaśikānām
Locativedvādaśike dvādaśikayoḥ dvādaśikeṣu

Compound dvādaśika -

Adverb -dvādaśikam -dvādaśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria