Declension table of ?dvādaśīvrata

Deva

NeuterSingularDualPlural
Nominativedvādaśīvratam dvādaśīvrate dvādaśīvratāni
Vocativedvādaśīvrata dvādaśīvrate dvādaśīvratāni
Accusativedvādaśīvratam dvādaśīvrate dvādaśīvratāni
Instrumentaldvādaśīvratena dvādaśīvratābhyām dvādaśīvrataiḥ
Dativedvādaśīvratāya dvādaśīvratābhyām dvādaśīvratebhyaḥ
Ablativedvādaśīvratāt dvādaśīvratābhyām dvādaśīvratebhyaḥ
Genitivedvādaśīvratasya dvādaśīvratayoḥ dvādaśīvratānām
Locativedvādaśīvrate dvādaśīvratayoḥ dvādaśīvrateṣu

Compound dvādaśīvrata -

Adverb -dvādaśīvratam -dvādaśīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria