Declension table of ?dvādaśītīrtha

Deva

NeuterSingularDualPlural
Nominativedvādaśītīrtham dvādaśītīrthe dvādaśītīrthāni
Vocativedvādaśītīrtha dvādaśītīrthe dvādaśītīrthāni
Accusativedvādaśītīrtham dvādaśītīrthe dvādaśītīrthāni
Instrumentaldvādaśītīrthena dvādaśītīrthābhyām dvādaśītīrthaiḥ
Dativedvādaśītīrthāya dvādaśītīrthābhyām dvādaśītīrthebhyaḥ
Ablativedvādaśītīrthāt dvādaśītīrthābhyām dvādaśītīrthebhyaḥ
Genitivedvādaśītīrthasya dvādaśītīrthayoḥ dvādaśītīrthānām
Locativedvādaśītīrthe dvādaśītīrthayoḥ dvādaśītīrtheṣu

Compound dvādaśītīrtha -

Adverb -dvādaśītīrtham -dvādaśītīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria