Declension table of ?dvādaśaśata

Deva

NeuterSingularDualPlural
Nominativedvādaśaśatam dvādaśaśate dvādaśaśatāni
Vocativedvādaśaśata dvādaśaśate dvādaśaśatāni
Accusativedvādaśaśatam dvādaśaśate dvādaśaśatāni
Instrumentaldvādaśaśatena dvādaśaśatābhyām dvādaśaśataiḥ
Dativedvādaśaśatāya dvādaśaśatābhyām dvādaśaśatebhyaḥ
Ablativedvādaśaśatāt dvādaśaśatābhyām dvādaśaśatebhyaḥ
Genitivedvādaśaśatasya dvādaśaśatayoḥ dvādaśaśatānām
Locativedvādaśaśate dvādaśaśatayoḥ dvādaśaśateṣu

Compound dvādaśaśata -

Adverb -dvādaśaśatam -dvādaśaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria