Declension table of ?dvādaśayātrātattva

Deva

NeuterSingularDualPlural
Nominativedvādaśayātrātattvam dvādaśayātrātattve dvādaśayātrātattvāni
Vocativedvādaśayātrātattva dvādaśayātrātattve dvādaśayātrātattvāni
Accusativedvādaśayātrātattvam dvādaśayātrātattve dvādaśayātrātattvāni
Instrumentaldvādaśayātrātattvena dvādaśayātrātattvābhyām dvādaśayātrātattvaiḥ
Dativedvādaśayātrātattvāya dvādaśayātrātattvābhyām dvādaśayātrātattvebhyaḥ
Ablativedvādaśayātrātattvāt dvādaśayātrātattvābhyām dvādaśayātrātattvebhyaḥ
Genitivedvādaśayātrātattvasya dvādaśayātrātattvayoḥ dvādaśayātrātattvānām
Locativedvādaśayātrātattve dvādaśayātrātattvayoḥ dvādaśayātrātattveṣu

Compound dvādaśayātrātattva -

Adverb -dvādaśayātrātattvam -dvādaśayātrātattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria