Declension table of ?dvādaśavidhaputramīmāṃsā

Deva

FeminineSingularDualPlural
Nominativedvādaśavidhaputramīmāṃsā dvādaśavidhaputramīmāṃse dvādaśavidhaputramīmāṃsāḥ
Vocativedvādaśavidhaputramīmāṃse dvādaśavidhaputramīmāṃse dvādaśavidhaputramīmāṃsāḥ
Accusativedvādaśavidhaputramīmāṃsām dvādaśavidhaputramīmāṃse dvādaśavidhaputramīmāṃsāḥ
Instrumentaldvādaśavidhaputramīmāṃsayā dvādaśavidhaputramīmāṃsābhyām dvādaśavidhaputramīmāṃsābhiḥ
Dativedvādaśavidhaputramīmāṃsāyai dvādaśavidhaputramīmāṃsābhyām dvādaśavidhaputramīmāṃsābhyaḥ
Ablativedvādaśavidhaputramīmāṃsāyāḥ dvādaśavidhaputramīmāṃsābhyām dvādaśavidhaputramīmāṃsābhyaḥ
Genitivedvādaśavidhaputramīmāṃsāyāḥ dvādaśavidhaputramīmāṃsayoḥ dvādaśavidhaputramīmāṃsānām
Locativedvādaśavidhaputramīmāṃsāyām dvādaśavidhaputramīmāṃsayoḥ dvādaśavidhaputramīmāṃsāsu

Adverb -dvādaśavidhaputramīmāṃsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria