Declension table of ?dvādaśavidhā

Deva

FeminineSingularDualPlural
Nominativedvādaśavidhā dvādaśavidhe dvādaśavidhāḥ
Vocativedvādaśavidhe dvādaśavidhe dvādaśavidhāḥ
Accusativedvādaśavidhām dvādaśavidhe dvādaśavidhāḥ
Instrumentaldvādaśavidhayā dvādaśavidhābhyām dvādaśavidhābhiḥ
Dativedvādaśavidhāyai dvādaśavidhābhyām dvādaśavidhābhyaḥ
Ablativedvādaśavidhāyāḥ dvādaśavidhābhyām dvādaśavidhābhyaḥ
Genitivedvādaśavidhāyāḥ dvādaśavidhayoḥ dvādaśavidhānām
Locativedvādaśavidhāyām dvādaśavidhayoḥ dvādaśavidhāsu

Adverb -dvādaśavidham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria