Declension table of ?dvādaśavidha

Deva

NeuterSingularDualPlural
Nominativedvādaśavidham dvādaśavidhe dvādaśavidhāni
Vocativedvādaśavidha dvādaśavidhe dvādaśavidhāni
Accusativedvādaśavidham dvādaśavidhe dvādaśavidhāni
Instrumentaldvādaśavidhena dvādaśavidhābhyām dvādaśavidhaiḥ
Dativedvādaśavidhāya dvādaśavidhābhyām dvādaśavidhebhyaḥ
Ablativedvādaśavidhāt dvādaśavidhābhyām dvādaśavidhebhyaḥ
Genitivedvādaśavidhasya dvādaśavidhayoḥ dvādaśavidhānām
Locativedvādaśavidhe dvādaśavidhayoḥ dvādaśavidheṣu

Compound dvādaśavidha -

Adverb -dvādaśavidham -dvādaśavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria