Declension table of ?dvādaśavidha

Deva

MasculineSingularDualPlural
Nominativedvādaśavidhaḥ dvādaśavidhau dvādaśavidhāḥ
Vocativedvādaśavidha dvādaśavidhau dvādaśavidhāḥ
Accusativedvādaśavidham dvādaśavidhau dvādaśavidhān
Instrumentaldvādaśavidhena dvādaśavidhābhyām dvādaśavidhaiḥ dvādaśavidhebhiḥ
Dativedvādaśavidhāya dvādaśavidhābhyām dvādaśavidhebhyaḥ
Ablativedvādaśavidhāt dvādaśavidhābhyām dvādaśavidhebhyaḥ
Genitivedvādaśavidhasya dvādaśavidhayoḥ dvādaśavidhānām
Locativedvādaśavidhe dvādaśavidhayoḥ dvādaśavidheṣu

Compound dvādaśavidha -

Adverb -dvādaśavidham -dvādaśavidhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria