Declension table of ?dvādaśavargīyā

Deva

FeminineSingularDualPlural
Nominativedvādaśavargīyā dvādaśavargīye dvādaśavargīyāḥ
Vocativedvādaśavargīye dvādaśavargīye dvādaśavargīyāḥ
Accusativedvādaśavargīyām dvādaśavargīye dvādaśavargīyāḥ
Instrumentaldvādaśavargīyayā dvādaśavargīyābhyām dvādaśavargīyābhiḥ
Dativedvādaśavargīyāyai dvādaśavargīyābhyām dvādaśavargīyābhyaḥ
Ablativedvādaśavargīyāyāḥ dvādaśavargīyābhyām dvādaśavargīyābhyaḥ
Genitivedvādaśavargīyāyāḥ dvādaśavargīyayoḥ dvādaśavargīyāṇām
Locativedvādaśavargīyāyām dvādaśavargīyayoḥ dvādaśavargīyāsu

Adverb -dvādaśavargīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria