Declension table of ?dvādaśavarga

Deva

MasculineSingularDualPlural
Nominativedvādaśavargaḥ dvādaśavargau dvādaśavargāḥ
Vocativedvādaśavarga dvādaśavargau dvādaśavargāḥ
Accusativedvādaśavargam dvādaśavargau dvādaśavargān
Instrumentaldvādaśavargeṇa dvādaśavargābhyām dvādaśavargaiḥ dvādaśavargebhiḥ
Dativedvādaśavargāya dvādaśavargābhyām dvādaśavargebhyaḥ
Ablativedvādaśavargāt dvādaśavargābhyām dvādaśavargebhyaḥ
Genitivedvādaśavargasya dvādaśavargayoḥ dvādaśavargāṇām
Locativedvādaśavarge dvādaśavargayoḥ dvādaśavargeṣu

Compound dvādaśavarga -

Adverb -dvādaśavargam -dvādaśavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria