Declension table of ?dvādaśavārṣikavrata

Deva

NeuterSingularDualPlural
Nominativedvādaśavārṣikavratam dvādaśavārṣikavrate dvādaśavārṣikavratāni
Vocativedvādaśavārṣikavrata dvādaśavārṣikavrate dvādaśavārṣikavratāni
Accusativedvādaśavārṣikavratam dvādaśavārṣikavrate dvādaśavārṣikavratāni
Instrumentaldvādaśavārṣikavratena dvādaśavārṣikavratābhyām dvādaśavārṣikavrataiḥ
Dativedvādaśavārṣikavratāya dvādaśavārṣikavratābhyām dvādaśavārṣikavratebhyaḥ
Ablativedvādaśavārṣikavratāt dvādaśavārṣikavratābhyām dvādaśavārṣikavratebhyaḥ
Genitivedvādaśavārṣikavratasya dvādaśavārṣikavratayoḥ dvādaśavārṣikavratānām
Locativedvādaśavārṣikavrate dvādaśavārṣikavratayoḥ dvādaśavārṣikavrateṣu

Compound dvādaśavārṣikavrata -

Adverb -dvādaśavārṣikavratam -dvādaśavārṣikavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria