Declension table of ?dvādaśavārṣika

Deva

MasculineSingularDualPlural
Nominativedvādaśavārṣikaḥ dvādaśavārṣikau dvādaśavārṣikāḥ
Vocativedvādaśavārṣika dvādaśavārṣikau dvādaśavārṣikāḥ
Accusativedvādaśavārṣikam dvādaśavārṣikau dvādaśavārṣikān
Instrumentaldvādaśavārṣikeṇa dvādaśavārṣikābhyām dvādaśavārṣikaiḥ dvādaśavārṣikebhiḥ
Dativedvādaśavārṣikāya dvādaśavārṣikābhyām dvādaśavārṣikebhyaḥ
Ablativedvādaśavārṣikāt dvādaśavārṣikābhyām dvādaśavārṣikebhyaḥ
Genitivedvādaśavārṣikasya dvādaśavārṣikayoḥ dvādaśavārṣikāṇām
Locativedvādaśavārṣike dvādaśavārṣikayoḥ dvādaśavārṣikeṣu

Compound dvādaśavārṣika -

Adverb -dvādaśavārṣikam -dvādaśavārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria