Declension table of ?dvādaśatā

Deva

FeminineSingularDualPlural
Nominativedvādaśatā dvādaśate dvādaśatāḥ
Vocativedvādaśate dvādaśate dvādaśatāḥ
Accusativedvādaśatām dvādaśate dvādaśatāḥ
Instrumentaldvādaśatayā dvādaśatābhyām dvādaśatābhiḥ
Dativedvādaśatāyai dvādaśatābhyām dvādaśatābhyaḥ
Ablativedvādaśatāyāḥ dvādaśatābhyām dvādaśatābhyaḥ
Genitivedvādaśatāyāḥ dvādaśatayoḥ dvādaśatānām
Locativedvādaśatāyām dvādaśatayoḥ dvādaśatāsu

Adverb -dvādaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria