Declension table of ?dvādaśasiddhānta

Deva

MasculineSingularDualPlural
Nominativedvādaśasiddhāntaḥ dvādaśasiddhāntau dvādaśasiddhāntāḥ
Vocativedvādaśasiddhānta dvādaśasiddhāntau dvādaśasiddhāntāḥ
Accusativedvādaśasiddhāntam dvādaśasiddhāntau dvādaśasiddhāntān
Instrumentaldvādaśasiddhāntena dvādaśasiddhāntābhyām dvādaśasiddhāntaiḥ dvādaśasiddhāntebhiḥ
Dativedvādaśasiddhāntāya dvādaśasiddhāntābhyām dvādaśasiddhāntebhyaḥ
Ablativedvādaśasiddhāntāt dvādaśasiddhāntābhyām dvādaśasiddhāntebhyaḥ
Genitivedvādaśasiddhāntasya dvādaśasiddhāntayoḥ dvādaśasiddhāntānām
Locativedvādaśasiddhānte dvādaśasiddhāntayoḥ dvādaśasiddhānteṣu

Compound dvādaśasiddhānta -

Adverb -dvādaśasiddhāntam -dvādaśasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria