Declension table of ?dvādaśasāhasrī

Deva

FeminineSingularDualPlural
Nominativedvādaśasāhasrī dvādaśasāhasryau dvādaśasāhasryaḥ
Vocativedvādaśasāhasri dvādaśasāhasryau dvādaśasāhasryaḥ
Accusativedvādaśasāhasrīm dvādaśasāhasryau dvādaśasāhasrīḥ
Instrumentaldvādaśasāhasryā dvādaśasāhasrībhyām dvādaśasāhasrībhiḥ
Dativedvādaśasāhasryai dvādaśasāhasrībhyām dvādaśasāhasrībhyaḥ
Ablativedvādaśasāhasryāḥ dvādaśasāhasrībhyām dvādaśasāhasrībhyaḥ
Genitivedvādaśasāhasryāḥ dvādaśasāhasryoḥ dvādaśasāhasrīṇām
Locativedvādaśasāhasryām dvādaśasāhasryoḥ dvādaśasāhasrīṣu

Compound dvādaśasāhasri - dvādaśasāhasrī -

Adverb -dvādaśasāhasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria