Declension table of ?dvādaśasāhasra

Deva

NeuterSingularDualPlural
Nominativedvādaśasāhasram dvādaśasāhasre dvādaśasāhasrāṇi
Vocativedvādaśasāhasra dvādaśasāhasre dvādaśasāhasrāṇi
Accusativedvādaśasāhasram dvādaśasāhasre dvādaśasāhasrāṇi
Instrumentaldvādaśasāhasreṇa dvādaśasāhasrābhyām dvādaśasāhasraiḥ
Dativedvādaśasāhasrāya dvādaśasāhasrābhyām dvādaśasāhasrebhyaḥ
Ablativedvādaśasāhasrāt dvādaśasāhasrābhyām dvādaśasāhasrebhyaḥ
Genitivedvādaśasāhasrasya dvādaśasāhasrayoḥ dvādaśasāhasrāṇām
Locativedvādaśasāhasre dvādaśasāhasrayoḥ dvādaśasāhasreṣu

Compound dvādaśasāhasra -

Adverb -dvādaśasāhasram -dvādaśasāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria