Declension table of ?dvādaśarca

Deva

MasculineSingularDualPlural
Nominativedvādaśarcaḥ dvādaśarcau dvādaśarcāḥ
Vocativedvādaśarca dvādaśarcau dvādaśarcāḥ
Accusativedvādaśarcam dvādaśarcau dvādaśarcān
Instrumentaldvādaśarcena dvādaśarcābhyām dvādaśarcaiḥ dvādaśarcebhiḥ
Dativedvādaśarcāya dvādaśarcābhyām dvādaśarcebhyaḥ
Ablativedvādaśarcāt dvādaśarcābhyām dvādaśarcebhyaḥ
Genitivedvādaśarcasya dvādaśarcayoḥ dvādaśarcānām
Locativedvādaśarce dvādaśarcayoḥ dvādaśarceṣu

Compound dvādaśarca -

Adverb -dvādaśarcam -dvādaśarcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria