Declension table of ?dvādaśarātrā

Deva

FeminineSingularDualPlural
Nominativedvādaśarātrā dvādaśarātre dvādaśarātrāḥ
Vocativedvādaśarātre dvādaśarātre dvādaśarātrāḥ
Accusativedvādaśarātrām dvādaśarātre dvādaśarātrāḥ
Instrumentaldvādaśarātrayā dvādaśarātrābhyām dvādaśarātrābhiḥ
Dativedvādaśarātrāyai dvādaśarātrābhyām dvādaśarātrābhyaḥ
Ablativedvādaśarātrāyāḥ dvādaśarātrābhyām dvādaśarātrābhyaḥ
Genitivedvādaśarātrāyāḥ dvādaśarātrayoḥ dvādaśarātrāṇām
Locativedvādaśarātrāyām dvādaśarātrayoḥ dvādaśarātrāsu

Adverb -dvādaśarātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria