Declension table of ?dvādaśarātra

Deva

NeuterSingularDualPlural
Nominativedvādaśarātram dvādaśarātre dvādaśarātrāṇi
Vocativedvādaśarātra dvādaśarātre dvādaśarātrāṇi
Accusativedvādaśarātram dvādaśarātre dvādaśarātrāṇi
Instrumentaldvādaśarātreṇa dvādaśarātrābhyām dvādaśarātraiḥ
Dativedvādaśarātrāya dvādaśarātrābhyām dvādaśarātrebhyaḥ
Ablativedvādaśarātrāt dvādaśarātrābhyām dvādaśarātrebhyaḥ
Genitivedvādaśarātrasya dvādaśarātrayoḥ dvādaśarātrāṇām
Locativedvādaśarātre dvādaśarātrayoḥ dvādaśarātreṣu

Compound dvādaśarātra -

Adverb -dvādaśarātram -dvādaśarātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria