Declension table of ?dvādaśapuṣkarā

Deva

FeminineSingularDualPlural
Nominativedvādaśapuṣkarā dvādaśapuṣkare dvādaśapuṣkarāḥ
Vocativedvādaśapuṣkare dvādaśapuṣkare dvādaśapuṣkarāḥ
Accusativedvādaśapuṣkarām dvādaśapuṣkare dvādaśapuṣkarāḥ
Instrumentaldvādaśapuṣkarayā dvādaśapuṣkarābhyām dvādaśapuṣkarābhiḥ
Dativedvādaśapuṣkarāyai dvādaśapuṣkarābhyām dvādaśapuṣkarābhyaḥ
Ablativedvādaśapuṣkarāyāḥ dvādaśapuṣkarābhyām dvādaśapuṣkarābhyaḥ
Genitivedvādaśapuṣkarāyāḥ dvādaśapuṣkarayoḥ dvādaśapuṣkarāṇām
Locativedvādaśapuṣkarāyām dvādaśapuṣkarayoḥ dvādaśapuṣkarāsu

Adverb -dvādaśapuṣkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria