Declension table of ?dvādaśapuṣkara

Deva

NeuterSingularDualPlural
Nominativedvādaśapuṣkaram dvādaśapuṣkare dvādaśapuṣkarāṇi
Vocativedvādaśapuṣkara dvādaśapuṣkare dvādaśapuṣkarāṇi
Accusativedvādaśapuṣkaram dvādaśapuṣkare dvādaśapuṣkarāṇi
Instrumentaldvādaśapuṣkareṇa dvādaśapuṣkarābhyām dvādaśapuṣkaraiḥ
Dativedvādaśapuṣkarāya dvādaśapuṣkarābhyām dvādaśapuṣkarebhyaḥ
Ablativedvādaśapuṣkarāt dvādaśapuṣkarābhyām dvādaśapuṣkarebhyaḥ
Genitivedvādaśapuṣkarasya dvādaśapuṣkarayoḥ dvādaśapuṣkarāṇām
Locativedvādaśapuṣkare dvādaśapuṣkarayoḥ dvādaśapuṣkareṣu

Compound dvādaśapuṣkara -

Adverb -dvādaśapuṣkaram -dvādaśapuṣkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria