Declension table of ?dvādaśapattraka

Deva

NeuterSingularDualPlural
Nominativedvādaśapattrakam dvādaśapattrake dvādaśapattrakāṇi
Vocativedvādaśapattraka dvādaśapattrake dvādaśapattrakāṇi
Accusativedvādaśapattrakam dvādaśapattrake dvādaśapattrakāṇi
Instrumentaldvādaśapattrakeṇa dvādaśapattrakābhyām dvādaśapattrakaiḥ
Dativedvādaśapattrakāya dvādaśapattrakābhyām dvādaśapattrakebhyaḥ
Ablativedvādaśapattrakāt dvādaśapattrakābhyām dvādaśapattrakebhyaḥ
Genitivedvādaśapattrakasya dvādaśapattrakayoḥ dvādaśapattrakāṇām
Locativedvādaśapattrake dvādaśapattrakayoḥ dvādaśapattrakeṣu

Compound dvādaśapattraka -

Adverb -dvādaśapattrakam -dvādaśapattrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria