Declension table of ?dvādaśapattrā

Deva

FeminineSingularDualPlural
Nominativedvādaśapattrā dvādaśapattre dvādaśapattrāḥ
Vocativedvādaśapattre dvādaśapattre dvādaśapattrāḥ
Accusativedvādaśapattrām dvādaśapattre dvādaśapattrāḥ
Instrumentaldvādaśapattrayā dvādaśapattrābhyām dvādaśapattrābhiḥ
Dativedvādaśapattrāyai dvādaśapattrābhyām dvādaśapattrābhyaḥ
Ablativedvādaśapattrāyāḥ dvādaśapattrābhyām dvādaśapattrābhyaḥ
Genitivedvādaśapattrāyāḥ dvādaśapattrayoḥ dvādaśapattrāṇām
Locativedvādaśapattrāyām dvādaśapattrayoḥ dvādaśapattrāsu

Adverb -dvādaśapattram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria