Declension table of ?dvādaśapattra

Deva

MasculineSingularDualPlural
Nominativedvādaśapattraḥ dvādaśapattrau dvādaśapattrāḥ
Vocativedvādaśapattra dvādaśapattrau dvādaśapattrāḥ
Accusativedvādaśapattram dvādaśapattrau dvādaśapattrān
Instrumentaldvādaśapattreṇa dvādaśapattrābhyām dvādaśapattraiḥ dvādaśapattrebhiḥ
Dativedvādaśapattrāya dvādaśapattrābhyām dvādaśapattrebhyaḥ
Ablativedvādaśapattrāt dvādaśapattrābhyām dvādaśapattrebhyaḥ
Genitivedvādaśapattrasya dvādaśapattrayoḥ dvādaśapattrāṇām
Locativedvādaśapattre dvādaśapattrayoḥ dvādaśapattreṣu

Compound dvādaśapattra -

Adverb -dvādaśapattram -dvādaśapattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria