Declension table of ?dvādaśapadā

Deva

FeminineSingularDualPlural
Nominativedvādaśapadā dvādaśapade dvādaśapadāḥ
Vocativedvādaśapade dvādaśapade dvādaśapadāḥ
Accusativedvādaśapadām dvādaśapade dvādaśapadāḥ
Instrumentaldvādaśapadayā dvādaśapadābhyām dvādaśapadābhiḥ
Dativedvādaśapadāyai dvādaśapadābhyām dvādaśapadābhyaḥ
Ablativedvādaśapadāyāḥ dvādaśapadābhyām dvādaśapadābhyaḥ
Genitivedvādaśapadāyāḥ dvādaśapadayoḥ dvādaśapadānām
Locativedvādaśapadāyām dvādaśapadayoḥ dvādaśapadāsu

Adverb -dvādaśapadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria