Declension table of ?dvādaśanidhana

Deva

NeuterSingularDualPlural
Nominativedvādaśanidhanam dvādaśanidhane dvādaśanidhanāni
Vocativedvādaśanidhana dvādaśanidhane dvādaśanidhanāni
Accusativedvādaśanidhanam dvādaśanidhane dvādaśanidhanāni
Instrumentaldvādaśanidhanena dvādaśanidhanābhyām dvādaśanidhanaiḥ
Dativedvādaśanidhanāya dvādaśanidhanābhyām dvādaśanidhanebhyaḥ
Ablativedvādaśanidhanāt dvādaśanidhanābhyām dvādaśanidhanebhyaḥ
Genitivedvādaśanidhanasya dvādaśanidhanayoḥ dvādaśanidhanānām
Locativedvādaśanidhane dvādaśanidhanayoḥ dvādaśanidhaneṣu

Compound dvādaśanidhana -

Adverb -dvādaśanidhanam -dvādaśanidhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria