Declension table of ?dvādaśamī

Deva

FeminineSingularDualPlural
Nominativedvādaśamī dvādaśamyau dvādaśamyaḥ
Vocativedvādaśami dvādaśamyau dvādaśamyaḥ
Accusativedvādaśamīm dvādaśamyau dvādaśamīḥ
Instrumentaldvādaśamyā dvādaśamībhyām dvādaśamībhiḥ
Dativedvādaśamyai dvādaśamībhyām dvādaśamībhyaḥ
Ablativedvādaśamyāḥ dvādaśamībhyām dvādaśamībhyaḥ
Genitivedvādaśamyāḥ dvādaśamyoḥ dvādaśamīnām
Locativedvādaśamyām dvādaśamyoḥ dvādaśamīṣu

Compound dvādaśami - dvādaśamī -

Adverb -dvādaśami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria