Declension table of ?dvādaśamañjarikā

Deva

FeminineSingularDualPlural
Nominativedvādaśamañjarikā dvādaśamañjarike dvādaśamañjarikāḥ
Vocativedvādaśamañjarike dvādaśamañjarike dvādaśamañjarikāḥ
Accusativedvādaśamañjarikām dvādaśamañjarike dvādaśamañjarikāḥ
Instrumentaldvādaśamañjarikayā dvādaśamañjarikābhyām dvādaśamañjarikābhiḥ
Dativedvādaśamañjarikāyai dvādaśamañjarikābhyām dvādaśamañjarikābhyaḥ
Ablativedvādaśamañjarikāyāḥ dvādaśamañjarikābhyām dvādaśamañjarikābhyaḥ
Genitivedvādaśamañjarikāyāḥ dvādaśamañjarikayoḥ dvādaśamañjarikāṇām
Locativedvādaśamañjarikāyām dvādaśamañjarikayoḥ dvādaśamañjarikāsu

Adverb -dvādaśamañjarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria