Declension table of ?dvādaśamahāvākyavivaraṇa

Deva

NeuterSingularDualPlural
Nominativedvādaśamahāvākyavivaraṇam dvādaśamahāvākyavivaraṇe dvādaśamahāvākyavivaraṇāni
Vocativedvādaśamahāvākyavivaraṇa dvādaśamahāvākyavivaraṇe dvādaśamahāvākyavivaraṇāni
Accusativedvādaśamahāvākyavivaraṇam dvādaśamahāvākyavivaraṇe dvādaśamahāvākyavivaraṇāni
Instrumentaldvādaśamahāvākyavivaraṇena dvādaśamahāvākyavivaraṇābhyām dvādaśamahāvākyavivaraṇaiḥ
Dativedvādaśamahāvākyavivaraṇāya dvādaśamahāvākyavivaraṇābhyām dvādaśamahāvākyavivaraṇebhyaḥ
Ablativedvādaśamahāvākyavivaraṇāt dvādaśamahāvākyavivaraṇābhyām dvādaśamahāvākyavivaraṇebhyaḥ
Genitivedvādaśamahāvākyavivaraṇasya dvādaśamahāvākyavivaraṇayoḥ dvādaśamahāvākyavivaraṇānām
Locativedvādaśamahāvākyavivaraṇe dvādaśamahāvākyavivaraṇayoḥ dvādaśamahāvākyavivaraṇeṣu

Compound dvādaśamahāvākyavivaraṇa -

Adverb -dvādaśamahāvākyavivaraṇam -dvādaśamahāvākyavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria