Declension table of ?dvādaśamahāvākya

Deva

NeuterSingularDualPlural
Nominativedvādaśamahāvākyam dvādaśamahāvākye dvādaśamahāvākyāni
Vocativedvādaśamahāvākya dvādaśamahāvākye dvādaśamahāvākyāni
Accusativedvādaśamahāvākyam dvādaśamahāvākye dvādaśamahāvākyāni
Instrumentaldvādaśamahāvākyena dvādaśamahāvākyābhyām dvādaśamahāvākyaiḥ
Dativedvādaśamahāvākyāya dvādaśamahāvākyābhyām dvādaśamahāvākyebhyaḥ
Ablativedvādaśamahāvākyāt dvādaśamahāvākyābhyām dvādaśamahāvākyebhyaḥ
Genitivedvādaśamahāvākyasya dvādaśamahāvākyayoḥ dvādaśamahāvākyānām
Locativedvādaśamahāvākye dvādaśamahāvākyayoḥ dvādaśamahāvākyeṣu

Compound dvādaśamahāvākya -

Adverb -dvādaśamahāvākyam -dvādaśamahāvākyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria