Declension table of ?dvādaśamātrā

Deva

FeminineSingularDualPlural
Nominativedvādaśamātrā dvādaśamātre dvādaśamātrāḥ
Vocativedvādaśamātre dvādaśamātre dvādaśamātrāḥ
Accusativedvādaśamātrām dvādaśamātre dvādaśamātrāḥ
Instrumentaldvādaśamātrayā dvādaśamātrābhyām dvādaśamātrābhiḥ
Dativedvādaśamātrāyai dvādaśamātrābhyām dvādaśamātrābhyaḥ
Ablativedvādaśamātrāyāḥ dvādaśamātrābhyām dvādaśamātrābhyaḥ
Genitivedvādaśamātrāyāḥ dvādaśamātrayoḥ dvādaśamātrāṇām
Locativedvādaśamātrāyām dvādaśamātrayoḥ dvādaśamātrāsu

Adverb -dvādaśamātram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria