Declension table of ?dvādaśamātra

Deva

NeuterSingularDualPlural
Nominativedvādaśamātram dvādaśamātre dvādaśamātrāṇi
Vocativedvādaśamātra dvādaśamātre dvādaśamātrāṇi
Accusativedvādaśamātram dvādaśamātre dvādaśamātrāṇi
Instrumentaldvādaśamātreṇa dvādaśamātrābhyām dvādaśamātraiḥ
Dativedvādaśamātrāya dvādaśamātrābhyām dvādaśamātrebhyaḥ
Ablativedvādaśamātrāt dvādaśamātrābhyām dvādaśamātrebhyaḥ
Genitivedvādaśamātrasya dvādaśamātrayoḥ dvādaśamātrāṇām
Locativedvādaśamātre dvādaśamātrayoḥ dvādaśamātreṣu

Compound dvādaśamātra -

Adverb -dvādaśamātram -dvādaśamātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria