Declension table of ?dvādaśamāsikā

Deva

FeminineSingularDualPlural
Nominativedvādaśamāsikā dvādaśamāsike dvādaśamāsikāḥ
Vocativedvādaśamāsike dvādaśamāsike dvādaśamāsikāḥ
Accusativedvādaśamāsikām dvādaśamāsike dvādaśamāsikāḥ
Instrumentaldvādaśamāsikayā dvādaśamāsikābhyām dvādaśamāsikābhiḥ
Dativedvādaśamāsikāyai dvādaśamāsikābhyām dvādaśamāsikābhyaḥ
Ablativedvādaśamāsikāyāḥ dvādaśamāsikābhyām dvādaśamāsikābhyaḥ
Genitivedvādaśamāsikāyāḥ dvādaśamāsikayoḥ dvādaśamāsikānām
Locativedvādaśamāsikāyām dvādaśamāsikayoḥ dvādaśamāsikāsu

Adverb -dvādaśamāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria