Declension table of ?dvādaśamāsika

Deva

NeuterSingularDualPlural
Nominativedvādaśamāsikam dvādaśamāsike dvādaśamāsikāni
Vocativedvādaśamāsika dvādaśamāsike dvādaśamāsikāni
Accusativedvādaśamāsikam dvādaśamāsike dvādaśamāsikāni
Instrumentaldvādaśamāsikena dvādaśamāsikābhyām dvādaśamāsikaiḥ
Dativedvādaśamāsikāya dvādaśamāsikābhyām dvādaśamāsikebhyaḥ
Ablativedvādaśamāsikāt dvādaśamāsikābhyām dvādaśamāsikebhyaḥ
Genitivedvādaśamāsikasya dvādaśamāsikayoḥ dvādaśamāsikānām
Locativedvādaśamāsike dvādaśamāsikayoḥ dvādaśamāsikeṣu

Compound dvādaśamāsika -

Adverb -dvādaśamāsikam -dvādaśamāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria